Declension table of niśānta

Deva

MasculineSingularDualPlural
Nominativeniśāntaḥ niśāntau niśāntāḥ
Vocativeniśānta niśāntau niśāntāḥ
Accusativeniśāntam niśāntau niśāntān
Instrumentalniśāntena niśāntābhyām niśāntaiḥ
Dativeniśāntāya niśāntābhyām niśāntebhyaḥ
Ablativeniśāntāt niśāntābhyām niśāntebhyaḥ
Genitiveniśāntasya niśāntayoḥ niśāntānām
Locativeniśānte niśāntayoḥ niśānteṣu

Compound niśānta -

Adverb -niśāntam -niśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria