Declension table of ?niśāndha

Deva

MasculineSingularDualPlural
Nominativeniśāndhaḥ niśāndhau niśāndhāḥ
Vocativeniśāndha niśāndhau niśāndhāḥ
Accusativeniśāndham niśāndhau niśāndhān
Instrumentalniśāndhena niśāndhābhyām niśāndhaiḥ niśāndhebhiḥ
Dativeniśāndhāya niśāndhābhyām niśāndhebhyaḥ
Ablativeniśāndhāt niśāndhābhyām niśāndhebhyaḥ
Genitiveniśāndhasya niśāndhayoḥ niśāndhānām
Locativeniśāndhe niśāndhayoḥ niśāndheṣu

Compound niśāndha -

Adverb -niśāndham -niśāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria