Declension table of ?niśānātha

Deva

MasculineSingularDualPlural
Nominativeniśānāthaḥ niśānāthau niśānāthāḥ
Vocativeniśānātha niśānāthau niśānāthāḥ
Accusativeniśānātham niśānāthau niśānāthān
Instrumentalniśānāthena niśānāthābhyām niśānāthaiḥ niśānāthebhiḥ
Dativeniśānāthāya niśānāthābhyām niśānāthebhyaḥ
Ablativeniśānāthāt niśānāthābhyām niśānāthebhyaḥ
Genitiveniśānāthasya niśānāthayoḥ niśānāthānām
Locativeniśānāthe niśānāthayoḥ niśānātheṣu

Compound niśānātha -

Adverb -niśānātham -niśānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria