Declension table of ?niśānārāyaṇa

Deva

MasculineSingularDualPlural
Nominativeniśānārāyaṇaḥ niśānārāyaṇau niśānārāyaṇāḥ
Vocativeniśānārāyaṇa niśānārāyaṇau niśānārāyaṇāḥ
Accusativeniśānārāyaṇam niśānārāyaṇau niśānārāyaṇān
Instrumentalniśānārāyaṇena niśānārāyaṇābhyām niśānārāyaṇaiḥ niśānārāyaṇebhiḥ
Dativeniśānārāyaṇāya niśānārāyaṇābhyām niśānārāyaṇebhyaḥ
Ablativeniśānārāyaṇāt niśānārāyaṇābhyām niśānārāyaṇebhyaḥ
Genitiveniśānārāyaṇasya niśānārāyaṇayoḥ niśānārāyaṇānām
Locativeniśānārāyaṇe niśānārāyaṇayoḥ niśānārāyaṇeṣu

Compound niśānārāyaṇa -

Adverb -niśānārāyaṇam -niśānārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria