Declension table of ?niśāmukha

Deva

NeuterSingularDualPlural
Nominativeniśāmukham niśāmukhe niśāmukhāni
Vocativeniśāmukha niśāmukhe niśāmukhāni
Accusativeniśāmukham niśāmukhe niśāmukhāni
Instrumentalniśāmukhena niśāmukhābhyām niśāmukhaiḥ
Dativeniśāmukhāya niśāmukhābhyām niśāmukhebhyaḥ
Ablativeniśāmukhāt niśāmukhābhyām niśāmukhebhyaḥ
Genitiveniśāmukhasya niśāmukhayoḥ niśāmukhānām
Locativeniśāmukhe niśāmukhayoḥ niśāmukheṣu

Compound niśāmukha -

Adverb -niśāmukham -niśāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria