Declension table of ?niśāmiśra

Deva

MasculineSingularDualPlural
Nominativeniśāmiśraḥ niśāmiśrau niśāmiśrāḥ
Vocativeniśāmiśra niśāmiśrau niśāmiśrāḥ
Accusativeniśāmiśram niśāmiśrau niśāmiśrān
Instrumentalniśāmiśreṇa niśāmiśrābhyām niśāmiśraiḥ niśāmiśrebhiḥ
Dativeniśāmiśrāya niśāmiśrābhyām niśāmiśrebhyaḥ
Ablativeniśāmiśrāt niśāmiśrābhyām niśāmiśrebhyaḥ
Genitiveniśāmiśrasya niśāmiśrayoḥ niśāmiśrāṇām
Locativeniśāmiśre niśāmiśrayoḥ niśāmiśreṣu

Compound niśāmiśra -

Adverb -niśāmiśram -niśāmiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria