Declension table of ?niśāmitā

Deva

FeminineSingularDualPlural
Nominativeniśāmitā niśāmite niśāmitāḥ
Vocativeniśāmite niśāmite niśāmitāḥ
Accusativeniśāmitām niśāmite niśāmitāḥ
Instrumentalniśāmitayā niśāmitābhyām niśāmitābhiḥ
Dativeniśāmitāyai niśāmitābhyām niśāmitābhyaḥ
Ablativeniśāmitāyāḥ niśāmitābhyām niśāmitābhyaḥ
Genitiveniśāmitāyāḥ niśāmitayoḥ niśāmitānām
Locativeniśāmitāyām niśāmitayoḥ niśāmitāsu

Adverb -niśāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria