Declension table of ?niśāmita

Deva

NeuterSingularDualPlural
Nominativeniśāmitam niśāmite niśāmitāni
Vocativeniśāmita niśāmite niśāmitāni
Accusativeniśāmitam niśāmite niśāmitāni
Instrumentalniśāmitena niśāmitābhyām niśāmitaiḥ
Dativeniśāmitāya niśāmitābhyām niśāmitebhyaḥ
Ablativeniśāmitāt niśāmitābhyām niśāmitebhyaḥ
Genitiveniśāmitasya niśāmitayoḥ niśāmitānām
Locativeniśāmite niśāmitayoḥ niśāmiteṣu

Compound niśāmita -

Adverb -niśāmitam -niśāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria