Declension table of niśāmitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśāmitaḥ | niśāmitau | niśāmitāḥ |
Vocative | niśāmita | niśāmitau | niśāmitāḥ |
Accusative | niśāmitam | niśāmitau | niśāmitān |
Instrumental | niśāmitena | niśāmitābhyām | niśāmitaiḥ |
Dative | niśāmitāya | niśāmitābhyām | niśāmitebhyaḥ |
Ablative | niśāmitāt | niśāmitābhyām | niśāmitebhyaḥ |
Genitive | niśāmitasya | niśāmitayoḥ | niśāmitānām |
Locative | niśāmite | niśāmitayoḥ | niśāmiteṣu |