Declension table of ?niśāmayitavya

Deva

NeuterSingularDualPlural
Nominativeniśāmayitavyam niśāmayitavye niśāmayitavyāni
Vocativeniśāmayitavya niśāmayitavye niśāmayitavyāni
Accusativeniśāmayitavyam niśāmayitavye niśāmayitavyāni
Instrumentalniśāmayitavyena niśāmayitavyābhyām niśāmayitavyaiḥ
Dativeniśāmayitavyāya niśāmayitavyābhyām niśāmayitavyebhyaḥ
Ablativeniśāmayitavyāt niśāmayitavyābhyām niśāmayitavyebhyaḥ
Genitiveniśāmayitavyasya niśāmayitavyayoḥ niśāmayitavyānām
Locativeniśāmayitavye niśāmayitavyayoḥ niśāmayitavyeṣu

Compound niśāmayitavya -

Adverb -niśāmayitavyam -niśāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria