Declension table of ?niśāmayitavya

Deva

MasculineSingularDualPlural
Nominativeniśāmayitavyaḥ niśāmayitavyau niśāmayitavyāḥ
Vocativeniśāmayitavya niśāmayitavyau niśāmayitavyāḥ
Accusativeniśāmayitavyam niśāmayitavyau niśāmayitavyān
Instrumentalniśāmayitavyena niśāmayitavyābhyām niśāmayitavyaiḥ niśāmayitavyebhiḥ
Dativeniśāmayitavyāya niśāmayitavyābhyām niśāmayitavyebhyaḥ
Ablativeniśāmayitavyāt niśāmayitavyābhyām niśāmayitavyebhyaḥ
Genitiveniśāmayitavyasya niśāmayitavyayoḥ niśāmayitavyānām
Locativeniśāmayitavye niśāmayitavyayoḥ niśāmayitavyeṣu

Compound niśāmayitavya -

Adverb -niśāmayitavyam -niśāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria