Declension table of ?niśāmaṇi

Deva

MasculineSingularDualPlural
Nominativeniśāmaṇiḥ niśāmaṇī niśāmaṇayaḥ
Vocativeniśāmaṇe niśāmaṇī niśāmaṇayaḥ
Accusativeniśāmaṇim niśāmaṇī niśāmaṇīn
Instrumentalniśāmaṇinā niśāmaṇibhyām niśāmaṇibhiḥ
Dativeniśāmaṇaye niśāmaṇibhyām niśāmaṇibhyaḥ
Ablativeniśāmaṇeḥ niśāmaṇibhyām niśāmaṇibhyaḥ
Genitiveniśāmaṇeḥ niśāmaṇyoḥ niśāmaṇīnām
Locativeniśāmaṇau niśāmaṇyoḥ niśāmaṇiṣu

Compound niśāmaṇi -

Adverb -niśāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria