Declension table of niśāmṛga

Deva

MasculineSingularDualPlural
Nominativeniśāmṛgaḥ niśāmṛgau niśāmṛgāḥ
Vocativeniśāmṛga niśāmṛgau niśāmṛgāḥ
Accusativeniśāmṛgam niśāmṛgau niśāmṛgān
Instrumentalniśāmṛgeṇa niśāmṛgābhyām niśāmṛgaiḥ
Dativeniśāmṛgāya niśāmṛgābhyām niśāmṛgebhyaḥ
Ablativeniśāmṛgāt niśāmṛgābhyām niśāmṛgebhyaḥ
Genitiveniśāmṛgasya niśāmṛgayoḥ niśāmṛgāṇām
Locativeniśāmṛge niśāmṛgayoḥ niśāmṛgeṣu

Compound niśāmṛga -

Adverb -niśāmṛgam -niśāmṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria