Declension table of niśākāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśākāntaḥ | niśākāntau | niśākāntāḥ |
Vocative | niśākānta | niśākāntau | niśākāntāḥ |
Accusative | niśākāntam | niśākāntau | niśākāntān |
Instrumental | niśākāntena | niśākāntābhyām | niśākāntaiḥ |
Dative | niśākāntāya | niśākāntābhyām | niśākāntebhyaḥ |
Ablative | niśākāntāt | niśākāntābhyām | niśākāntebhyaḥ |
Genitive | niśākāntasya | niśākāntayoḥ | niśākāntānām |
Locative | niśākānte | niśākāntayoḥ | niśākānteṣu |