Declension table of niśākānta

Deva

MasculineSingularDualPlural
Nominativeniśākāntaḥ niśākāntau niśākāntāḥ
Vocativeniśākānta niśākāntau niśākāntāḥ
Accusativeniśākāntam niśākāntau niśākāntān
Instrumentalniśākāntena niśākāntābhyām niśākāntaiḥ
Dativeniśākāntāya niśākāntābhyām niśākāntebhyaḥ
Ablativeniśākāntāt niśākāntābhyām niśākāntebhyaḥ
Genitiveniśākāntasya niśākāntayoḥ niśākāntānām
Locativeniśākānte niśākāntayoḥ niśākānteṣu

Compound niśākānta -

Adverb -niśākāntam -niśākāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria