Declension table of ?niśākṣaya

Deva

MasculineSingularDualPlural
Nominativeniśākṣayaḥ niśākṣayau niśākṣayāḥ
Vocativeniśākṣaya niśākṣayau niśākṣayāḥ
Accusativeniśākṣayam niśākṣayau niśākṣayān
Instrumentalniśākṣayeṇa niśākṣayābhyām niśākṣayaiḥ niśākṣayebhiḥ
Dativeniśākṣayāya niśākṣayābhyām niśākṣayebhyaḥ
Ablativeniśākṣayāt niśākṣayābhyām niśākṣayebhyaḥ
Genitiveniśākṣayasya niśākṣayayoḥ niśākṣayāṇām
Locativeniśākṣaye niśākṣayayoḥ niśākṣayeṣu

Compound niśākṣaya -

Adverb -niśākṣayam -niśākṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria