Declension table of ?niśājala

Deva

NeuterSingularDualPlural
Nominativeniśājalam niśājale niśājalāni
Vocativeniśājala niśājale niśājalāni
Accusativeniśājalam niśājale niśājalāni
Instrumentalniśājalena niśājalābhyām niśājalaiḥ
Dativeniśājalāya niśājalābhyām niśājalebhyaḥ
Ablativeniśājalāt niśājalābhyām niśājalebhyaḥ
Genitiveniśājalasya niśājalayoḥ niśājalānām
Locativeniśājale niśājalayoḥ niśājaleṣu

Compound niśājala -

Adverb -niśājalam -niśājalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria