Declension table of ?niśāgṛha

Deva

NeuterSingularDualPlural
Nominativeniśāgṛham niśāgṛhe niśāgṛhāṇi
Vocativeniśāgṛha niśāgṛhe niśāgṛhāṇi
Accusativeniśāgṛham niśāgṛhe niśāgṛhāṇi
Instrumentalniśāgṛheṇa niśāgṛhābhyām niśāgṛhaiḥ
Dativeniśāgṛhāya niśāgṛhābhyām niśāgṛhebhyaḥ
Ablativeniśāgṛhāt niśāgṛhābhyām niśāgṛhebhyaḥ
Genitiveniśāgṛhasya niśāgṛhayoḥ niśāgṛhāṇām
Locativeniśāgṛhe niśāgṛhayoḥ niśāgṛheṣu

Compound niśāgṛha -

Adverb -niśāgṛham -niśāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria