Declension table of niśāgṛhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśāgṛham | niśāgṛhe | niśāgṛhāṇi |
Vocative | niśāgṛha | niśāgṛhe | niśāgṛhāṇi |
Accusative | niśāgṛham | niśāgṛhe | niśāgṛhāṇi |
Instrumental | niśāgṛheṇa | niśāgṛhābhyām | niśāgṛhaiḥ |
Dative | niśāgṛhāya | niśāgṛhābhyām | niśāgṛhebhyaḥ |
Ablative | niśāgṛhāt | niśāgṛhābhyām | niśāgṛhebhyaḥ |
Genitive | niśāgṛhasya | niśāgṛhayoḥ | niśāgṛhāṇām |
Locative | niśāgṛhe | niśāgṛhayoḥ | niśāgṛheṣu |