Declension table of niśādatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśādatvam | niśādatve | niśādatvāni |
Vocative | niśādatva | niśādatve | niśādatvāni |
Accusative | niśādatvam | niśādatve | niśādatvāni |
Instrumental | niśādatvena | niśādatvābhyām | niśādatvaiḥ |
Dative | niśādatvāya | niśādatvābhyām | niśādatvebhyaḥ |
Ablative | niśādatvāt | niśādatvābhyām | niśādatvebhyaḥ |
Genitive | niśādatvasya | niśādatvayoḥ | niśādatvānām |
Locative | niśādatve | niśādatvayoḥ | niśādatveṣu |