Declension table of ?niśādatva

Deva

NeuterSingularDualPlural
Nominativeniśādatvam niśādatve niśādatvāni
Vocativeniśādatva niśādatve niśādatvāni
Accusativeniśādatvam niśādatve niśādatvāni
Instrumentalniśādatvena niśādatvābhyām niśādatvaiḥ
Dativeniśādatvāya niśādatvābhyām niśādatvebhyaḥ
Ablativeniśādatvāt niśādatvābhyām niśādatvebhyaḥ
Genitiveniśādatvasya niśādatvayoḥ niśādatvānām
Locativeniśādatve niśādatvayoḥ niśādatveṣu

Compound niśādatva -

Adverb -niśādatvam -niśādatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria