Declension table of ?niśādana

Deva

MasculineSingularDualPlural
Nominativeniśādanaḥ niśādanau niśādanāḥ
Vocativeniśādana niśādanau niśādanāḥ
Accusativeniśādanam niśādanau niśādanān
Instrumentalniśādanena niśādanābhyām niśādanaiḥ niśādanebhiḥ
Dativeniśādanāya niśādanābhyām niśādanebhyaḥ
Ablativeniśādanāt niśādanābhyām niśādanebhyaḥ
Genitiveniśādanasya niśādanayoḥ niśādanānām
Locativeniśādane niśādanayoḥ niśādaneṣu

Compound niśādana -

Adverb -niśādanam -niśādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria