Declension table of ?niśāda

Deva

MasculineSingularDualPlural
Nominativeniśādaḥ niśādau niśādāḥ
Vocativeniśāda niśādau niśādāḥ
Accusativeniśādam niśādau niśādān
Instrumentalniśādena niśādābhyām niśādaiḥ niśādebhiḥ
Dativeniśādāya niśādābhyām niśādebhyaḥ
Ablativeniśādāt niśādābhyām niśādebhyaḥ
Genitiveniśādasya niśādayoḥ niśādānām
Locativeniśāde niśādayoḥ niśādeṣu

Compound niśāda -

Adverb -niśādam -niśādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria