Declension table of niśāchadaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśāchadaḥ | niśāchadau | niśāchadāḥ |
Vocative | niśāchada | niśāchadau | niśāchadāḥ |
Accusative | niśāchadam | niśāchadau | niśāchadān |
Instrumental | niśāchadena | niśāchadābhyām | niśāchadaiḥ |
Dative | niśāchadāya | niśāchadābhyām | niśāchadebhyaḥ |
Ablative | niśāchadāt | niśāchadābhyām | niśāchadebhyaḥ |
Genitive | niśāchadasya | niśāchadayoḥ | niśāchadānām |
Locative | niśāchade | niśāchadayoḥ | niśāchadeṣu |