Declension table of ?niśāchada

Deva

MasculineSingularDualPlural
Nominativeniśāchadaḥ niśāchadau niśāchadāḥ
Vocativeniśāchada niśāchadau niśāchadāḥ
Accusativeniśāchadam niśāchadau niśāchadān
Instrumentalniśāchadena niśāchadābhyām niśāchadaiḥ niśāchadebhiḥ
Dativeniśāchadāya niśāchadābhyām niśāchadebhyaḥ
Ablativeniśāchadāt niśāchadābhyām niśāchadebhyaḥ
Genitiveniśāchadasya niśāchadayoḥ niśāchadānām
Locativeniśāchade niśāchadayoḥ niśāchadeṣu

Compound niśāchada -

Adverb -niśāchadam -niśāchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria