Declension table of ?niśācarī

Deva

FeminineSingularDualPlural
Nominativeniśācarī niśācaryau niśācaryaḥ
Vocativeniśācari niśācaryau niśācaryaḥ
Accusativeniśācarīm niśācaryau niśācarīḥ
Instrumentalniśācaryā niśācarībhyām niśācarībhiḥ
Dativeniśācaryai niśācarībhyām niśācarībhyaḥ
Ablativeniśācaryāḥ niśācarībhyām niśācarībhyaḥ
Genitiveniśācaryāḥ niśācaryoḥ niśācarīṇām
Locativeniśācaryām niśācaryoḥ niśācarīṣu

Compound niśācari - niśācarī -

Adverb -niśācari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria