Declension table of niśācareśa

Deva

MasculineSingularDualPlural
Nominativeniśācareśaḥ niśācareśau niśācareśāḥ
Vocativeniśācareśa niśācareśau niśācareśāḥ
Accusativeniśācareśam niśācareśau niśācareśān
Instrumentalniśācareśena niśācareśābhyām niśācareśaiḥ
Dativeniśācareśāya niśācareśābhyām niśācareśebhyaḥ
Ablativeniśācareśāt niśācareśābhyām niśācareśebhyaḥ
Genitiveniśācareśasya niśācareśayoḥ niśācareśānām
Locativeniśācareśe niśācareśayoḥ niśācareśeṣu

Compound niśācareśa -

Adverb -niśācareśam -niśācareśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria