Declension table of ?niśācarapati

Deva

MasculineSingularDualPlural
Nominativeniśācarapatiḥ niśācarapatī niśācarapatayaḥ
Vocativeniśācarapate niśācarapatī niśācarapatayaḥ
Accusativeniśācarapatim niśācarapatī niśācarapatīn
Instrumentalniśācarapatinā niśācarapatibhyām niśācarapatibhiḥ
Dativeniśācarapataye niśācarapatibhyām niśācarapatibhyaḥ
Ablativeniśācarapateḥ niśācarapatibhyām niśācarapatibhyaḥ
Genitiveniśācarapateḥ niśācarapatyoḥ niśācarapatīnām
Locativeniśācarapatau niśācarapatyoḥ niśācarapatiṣu

Compound niśācarapati -

Adverb -niśācarapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria