Declension table of ?niśābala

Deva

NeuterSingularDualPlural
Nominativeniśābalam niśābale niśābalāni
Vocativeniśābala niśābale niśābalāni
Accusativeniśābalam niśābale niśābalāni
Instrumentalniśābalena niśābalābhyām niśābalaiḥ
Dativeniśābalāya niśābalābhyām niśābalebhyaḥ
Ablativeniśābalāt niśābalābhyām niśābalebhyaḥ
Genitiveniśābalasya niśābalayoḥ niśābalānām
Locativeniśābale niśābalayoḥ niśābaleṣu

Compound niśābala -

Adverb -niśābalam -niśābalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria