Declension table of ?niśāṭana

Deva

MasculineSingularDualPlural
Nominativeniśāṭanaḥ niśāṭanau niśāṭanāḥ
Vocativeniśāṭana niśāṭanau niśāṭanāḥ
Accusativeniśāṭanam niśāṭanau niśāṭanān
Instrumentalniśāṭanena niśāṭanābhyām niśāṭanaiḥ niśāṭanebhiḥ
Dativeniśāṭanāya niśāṭanābhyām niśāṭanebhyaḥ
Ablativeniśāṭanāt niśāṭanābhyām niśāṭanebhyaḥ
Genitiveniśāṭanasya niśāṭanayoḥ niśāṭanānām
Locativeniśāṭane niśāṭanayoḥ niśāṭaneṣu

Compound niśāṭana -

Adverb -niśāṭanam -niśāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria