Declension table of ?niśāṭa

Deva

MasculineSingularDualPlural
Nominativeniśāṭaḥ niśāṭau niśāṭāḥ
Vocativeniśāṭa niśāṭau niśāṭāḥ
Accusativeniśāṭam niśāṭau niśāṭān
Instrumentalniśāṭena niśāṭābhyām niśāṭaiḥ niśāṭebhiḥ
Dativeniśāṭāya niśāṭābhyām niśāṭebhyaḥ
Ablativeniśāṭāt niśāṭābhyām niśāṭebhyaḥ
Genitiveniśāṭasya niśāṭayoḥ niśāṭānām
Locativeniśāṭe niśāṭayoḥ niśāṭeṣu

Compound niśāṭa -

Adverb -niśāṭam -niśāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria