Declension table of niśṛmbhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśṛmbham | niśṛmbhe | niśṛmbhāṇi |
Vocative | niśṛmbha | niśṛmbhe | niśṛmbhāṇi |
Accusative | niśṛmbham | niśṛmbhe | niśṛmbhāṇi |
Instrumental | niśṛmbheṇa | niśṛmbhābhyām | niśṛmbhaiḥ |
Dative | niśṛmbhāya | niśṛmbhābhyām | niśṛmbhebhyaḥ |
Ablative | niśṛmbhāt | niśṛmbhābhyām | niśṛmbhebhyaḥ |
Genitive | niśṛmbhasya | niśṛmbhayoḥ | niśṛmbhāṇām |
Locative | niśṛmbhe | niśṛmbhayoḥ | niśṛmbheṣu |