Declension table of ?niśṛmbha

Deva

NeuterSingularDualPlural
Nominativeniśṛmbham niśṛmbhe niśṛmbhāṇi
Vocativeniśṛmbha niśṛmbhe niśṛmbhāṇi
Accusativeniśṛmbham niśṛmbhe niśṛmbhāṇi
Instrumentalniśṛmbheṇa niśṛmbhābhyām niśṛmbhaiḥ
Dativeniśṛmbhāya niśṛmbhābhyām niśṛmbhebhyaḥ
Ablativeniśṛmbhāt niśṛmbhābhyām niśṛmbhebhyaḥ
Genitiveniśṛmbhasya niśṛmbhayoḥ niśṛmbhāṇām
Locativeniśṛmbhe niśṛmbhayoḥ niśṛmbheṣu

Compound niśṛmbha -

Adverb -niśṛmbham -niśṛmbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria