Declension table of ?niyutvatīyā

Deva

FeminineSingularDualPlural
Nominativeniyutvatīyā niyutvatīye niyutvatīyāḥ
Vocativeniyutvatīye niyutvatīye niyutvatīyāḥ
Accusativeniyutvatīyām niyutvatīye niyutvatīyāḥ
Instrumentalniyutvatīyayā niyutvatīyābhyām niyutvatīyābhiḥ
Dativeniyutvatīyāyai niyutvatīyābhyām niyutvatīyābhyaḥ
Ablativeniyutvatīyāyāḥ niyutvatīyābhyām niyutvatīyābhyaḥ
Genitiveniyutvatīyāyāḥ niyutvatīyayoḥ niyutvatīyānām
Locativeniyutvatīyāyām niyutvatīyayoḥ niyutvatīyāsu

Adverb -niyutvatīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria