Declension table of ?niyutvatīya

Deva

NeuterSingularDualPlural
Nominativeniyutvatīyam niyutvatīye niyutvatīyāni
Vocativeniyutvatīya niyutvatīye niyutvatīyāni
Accusativeniyutvatīyam niyutvatīye niyutvatīyāni
Instrumentalniyutvatīyena niyutvatīyābhyām niyutvatīyaiḥ
Dativeniyutvatīyāya niyutvatīyābhyām niyutvatīyebhyaḥ
Ablativeniyutvatīyāt niyutvatīyābhyām niyutvatīyebhyaḥ
Genitiveniyutvatīyasya niyutvatīyayoḥ niyutvatīyānām
Locativeniyutvatīye niyutvatīyayoḥ niyutvatīyeṣu

Compound niyutvatīya -

Adverb -niyutvatīyam -niyutvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria