Declension table of ?niyutvatīya

Deva

MasculineSingularDualPlural
Nominativeniyutvatīyaḥ niyutvatīyau niyutvatīyāḥ
Vocativeniyutvatīya niyutvatīyau niyutvatīyāḥ
Accusativeniyutvatīyam niyutvatīyau niyutvatīyān
Instrumentalniyutvatīyena niyutvatīyābhyām niyutvatīyaiḥ niyutvatīyebhiḥ
Dativeniyutvatīyāya niyutvatīyābhyām niyutvatīyebhyaḥ
Ablativeniyutvatīyāt niyutvatīyābhyām niyutvatīyebhyaḥ
Genitiveniyutvatīyasya niyutvatīyayoḥ niyutvatīyānām
Locativeniyutvatīye niyutvatīyayoḥ niyutvatīyeṣu

Compound niyutvatīya -

Adverb -niyutvatīyam -niyutvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria