Declension table of ?niyutvat

Deva

MasculineSingularDualPlural
Nominativeniyutvān niyutvantau niyutvantaḥ
Vocativeniyutvan niyutvantau niyutvantaḥ
Accusativeniyutvantam niyutvantau niyutvataḥ
Instrumentalniyutvatā niyutvadbhyām niyutvadbhiḥ
Dativeniyutvate niyutvadbhyām niyutvadbhyaḥ
Ablativeniyutvataḥ niyutvadbhyām niyutvadbhyaḥ
Genitiveniyutvataḥ niyutvatoḥ niyutvatām
Locativeniyutvati niyutvatoḥ niyutvatsu

Compound niyutvat -

Adverb -niyutvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria