Declension table of ?niyuddhaśīlā

Deva

FeminineSingularDualPlural
Nominativeniyuddhaśīlā niyuddhaśīle niyuddhaśīlāḥ
Vocativeniyuddhaśīle niyuddhaśīle niyuddhaśīlāḥ
Accusativeniyuddhaśīlām niyuddhaśīle niyuddhaśīlāḥ
Instrumentalniyuddhaśīlayā niyuddhaśīlābhyām niyuddhaśīlābhiḥ
Dativeniyuddhaśīlāyai niyuddhaśīlābhyām niyuddhaśīlābhyaḥ
Ablativeniyuddhaśīlāyāḥ niyuddhaśīlābhyām niyuddhaśīlābhyaḥ
Genitiveniyuddhaśīlāyāḥ niyuddhaśīlayoḥ niyuddhaśīlānām
Locativeniyuddhaśīlāyām niyuddhaśīlayoḥ niyuddhaśīlāsu

Adverb -niyuddhaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria