Declension table of ?niyuddhaśīla

Deva

MasculineSingularDualPlural
Nominativeniyuddhaśīlaḥ niyuddhaśīlau niyuddhaśīlāḥ
Vocativeniyuddhaśīla niyuddhaśīlau niyuddhaśīlāḥ
Accusativeniyuddhaśīlam niyuddhaśīlau niyuddhaśīlān
Instrumentalniyuddhaśīlena niyuddhaśīlābhyām niyuddhaśīlaiḥ
Dativeniyuddhaśīlāya niyuddhaśīlābhyām niyuddhaśīlebhyaḥ
Ablativeniyuddhaśīlāt niyuddhaśīlābhyām niyuddhaśīlebhyaḥ
Genitiveniyuddhaśīlasya niyuddhaśīlayoḥ niyuddhaśīlānām
Locativeniyuddhaśīle niyuddhaśīlayoḥ niyuddhaśīleṣu

Compound niyuddhaśīla -

Adverb -niyuddhaśīlam -niyuddhaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria