Declension table of ?niyogasaṃsthitā

Deva

FeminineSingularDualPlural
Nominativeniyogasaṃsthitā niyogasaṃsthite niyogasaṃsthitāḥ
Vocativeniyogasaṃsthite niyogasaṃsthite niyogasaṃsthitāḥ
Accusativeniyogasaṃsthitām niyogasaṃsthite niyogasaṃsthitāḥ
Instrumentalniyogasaṃsthitayā niyogasaṃsthitābhyām niyogasaṃsthitābhiḥ
Dativeniyogasaṃsthitāyai niyogasaṃsthitābhyām niyogasaṃsthitābhyaḥ
Ablativeniyogasaṃsthitāyāḥ niyogasaṃsthitābhyām niyogasaṃsthitābhyaḥ
Genitiveniyogasaṃsthitāyāḥ niyogasaṃsthitayoḥ niyogasaṃsthitānām
Locativeniyogasaṃsthitāyām niyogasaṃsthitayoḥ niyogasaṃsthitāsu

Adverb -niyogasaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria