Declension table of ?niyogapāśa

Deva

MasculineSingularDualPlural
Nominativeniyogapāśaḥ niyogapāśau niyogapāśāḥ
Vocativeniyogapāśa niyogapāśau niyogapāśāḥ
Accusativeniyogapāśam niyogapāśau niyogapāśān
Instrumentalniyogapāśena niyogapāśābhyām niyogapāśaiḥ niyogapāśebhiḥ
Dativeniyogapāśāya niyogapāśābhyām niyogapāśebhyaḥ
Ablativeniyogapāśāt niyogapāśābhyām niyogapāśebhyaḥ
Genitiveniyogapāśasya niyogapāśayoḥ niyogapāśānām
Locativeniyogapāśe niyogapāśayoḥ niyogapāśeṣu

Compound niyogapāśa -

Adverb -niyogapāśam -niyogapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria