Declension table of niyatavrata

Deva

NeuterSingularDualPlural
Nominativeniyatavratam niyatavrate niyatavratāni
Vocativeniyatavrata niyatavrate niyatavratāni
Accusativeniyatavratam niyatavrate niyatavratāni
Instrumentalniyatavratena niyatavratābhyām niyatavrataiḥ
Dativeniyatavratāya niyatavratābhyām niyatavratebhyaḥ
Ablativeniyatavratāt niyatavratābhyām niyatavratebhyaḥ
Genitiveniyatavratasya niyatavratayoḥ niyatavratānām
Locativeniyatavrate niyatavratayoḥ niyatavrateṣu

Compound niyatavrata -

Adverb -niyatavratam -niyatavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria