Declension table of niyatavrata

Deva

MasculineSingularDualPlural
Nominativeniyatavrataḥ niyatavratau niyatavratāḥ
Vocativeniyatavrata niyatavratau niyatavratāḥ
Accusativeniyatavratam niyatavratau niyatavratān
Instrumentalniyatavratena niyatavratābhyām niyatavrataiḥ niyatavratebhiḥ
Dativeniyatavratāya niyatavratābhyām niyatavratebhyaḥ
Ablativeniyatavratāt niyatavratābhyām niyatavratebhyaḥ
Genitiveniyatavratasya niyatavratayoḥ niyatavratānām
Locativeniyatavrate niyatavratayoḥ niyatavrateṣu

Compound niyatavrata -

Adverb -niyatavratam -niyatavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria