Declension table of ?niyatavibhaktika

Deva

NeuterSingularDualPlural
Nominativeniyatavibhaktikam niyatavibhaktike niyatavibhaktikāni
Vocativeniyatavibhaktika niyatavibhaktike niyatavibhaktikāni
Accusativeniyatavibhaktikam niyatavibhaktike niyatavibhaktikāni
Instrumentalniyatavibhaktikena niyatavibhaktikābhyām niyatavibhaktikaiḥ
Dativeniyatavibhaktikāya niyatavibhaktikābhyām niyatavibhaktikebhyaḥ
Ablativeniyatavibhaktikāt niyatavibhaktikābhyām niyatavibhaktikebhyaḥ
Genitiveniyatavibhaktikasya niyatavibhaktikayoḥ niyatavibhaktikānām
Locativeniyatavibhaktike niyatavibhaktikayoḥ niyatavibhaktikeṣu

Compound niyatavibhaktika -

Adverb -niyatavibhaktikam -niyatavibhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria