Declension table of ?niyatavibhaktika

Deva

MasculineSingularDualPlural
Nominativeniyatavibhaktikaḥ niyatavibhaktikau niyatavibhaktikāḥ
Vocativeniyatavibhaktika niyatavibhaktikau niyatavibhaktikāḥ
Accusativeniyatavibhaktikam niyatavibhaktikau niyatavibhaktikān
Instrumentalniyatavibhaktikena niyatavibhaktikābhyām niyatavibhaktikaiḥ niyatavibhaktikebhiḥ
Dativeniyatavibhaktikāya niyatavibhaktikābhyām niyatavibhaktikebhyaḥ
Ablativeniyatavibhaktikāt niyatavibhaktikābhyām niyatavibhaktikebhyaḥ
Genitiveniyatavibhaktikasya niyatavibhaktikayoḥ niyatavibhaktikānām
Locativeniyatavibhaktike niyatavibhaktikayoḥ niyatavibhaktikeṣu

Compound niyatavibhaktika -

Adverb -niyatavibhaktikam -niyatavibhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria