Declension table of ?niyataviṣayavartinī

Deva

FeminineSingularDualPlural
Nominativeniyataviṣayavartinī niyataviṣayavartinyau niyataviṣayavartinyaḥ
Vocativeniyataviṣayavartini niyataviṣayavartinyau niyataviṣayavartinyaḥ
Accusativeniyataviṣayavartinīm niyataviṣayavartinyau niyataviṣayavartinīḥ
Instrumentalniyataviṣayavartinyā niyataviṣayavartinībhyām niyataviṣayavartinībhiḥ
Dativeniyataviṣayavartinyai niyataviṣayavartinībhyām niyataviṣayavartinībhyaḥ
Ablativeniyataviṣayavartinyāḥ niyataviṣayavartinībhyām niyataviṣayavartinībhyaḥ
Genitiveniyataviṣayavartinyāḥ niyataviṣayavartinyoḥ niyataviṣayavartinīnām
Locativeniyataviṣayavartinyām niyataviṣayavartinyoḥ niyataviṣayavartinīṣu

Compound niyataviṣayavartini - niyataviṣayavartinī -

Adverb -niyataviṣayavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria