Declension table of ?niyataviṣayavartin

Deva

NeuterSingularDualPlural
Nominativeniyataviṣayavarti niyataviṣayavartinī niyataviṣayavartīni
Vocativeniyataviṣayavartin niyataviṣayavarti niyataviṣayavartinī niyataviṣayavartīni
Accusativeniyataviṣayavarti niyataviṣayavartinī niyataviṣayavartīni
Instrumentalniyataviṣayavartinā niyataviṣayavartibhyām niyataviṣayavartibhiḥ
Dativeniyataviṣayavartine niyataviṣayavartibhyām niyataviṣayavartibhyaḥ
Ablativeniyataviṣayavartinaḥ niyataviṣayavartibhyām niyataviṣayavartibhyaḥ
Genitiveniyataviṣayavartinaḥ niyataviṣayavartinoḥ niyataviṣayavartinām
Locativeniyataviṣayavartini niyataviṣayavartinoḥ niyataviṣayavartiṣu

Compound niyataviṣayavarti -

Adverb -niyataviṣayavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria