Declension table of ?niyatamānasā

Deva

FeminineSingularDualPlural
Nominativeniyatamānasā niyatamānase niyatamānasāḥ
Vocativeniyatamānase niyatamānase niyatamānasāḥ
Accusativeniyatamānasām niyatamānase niyatamānasāḥ
Instrumentalniyatamānasayā niyatamānasābhyām niyatamānasābhiḥ
Dativeniyatamānasāyai niyatamānasābhyām niyatamānasābhyaḥ
Ablativeniyatamānasāyāḥ niyatamānasābhyām niyatamānasābhyaḥ
Genitiveniyatamānasāyāḥ niyatamānasayoḥ niyatamānasānām
Locativeniyatamānasāyām niyatamānasayoḥ niyatamānasāsu

Adverb -niyatamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria