Declension table of ?niyatakāla

Deva

NeuterSingularDualPlural
Nominativeniyatakālam niyatakāle niyatakālāni
Vocativeniyatakāla niyatakāle niyatakālāni
Accusativeniyatakālam niyatakāle niyatakālāni
Instrumentalniyatakālena niyatakālābhyām niyatakālaiḥ
Dativeniyatakālāya niyatakālābhyām niyatakālebhyaḥ
Ablativeniyatakālāt niyatakālābhyām niyatakālebhyaḥ
Genitiveniyatakālasya niyatakālayoḥ niyatakālānām
Locativeniyatakāle niyatakālayoḥ niyatakāleṣu

Compound niyatakāla -

Adverb -niyatakālam -niyatakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria