Declension table of ?niyatakāla

Deva

MasculineSingularDualPlural
Nominativeniyatakālaḥ niyatakālau niyatakālāḥ
Vocativeniyatakāla niyatakālau niyatakālāḥ
Accusativeniyatakālam niyatakālau niyatakālān
Instrumentalniyatakālena niyatakālābhyām niyatakālaiḥ niyatakālebhiḥ
Dativeniyatakālāya niyatakālābhyām niyatakālebhyaḥ
Ablativeniyatakālāt niyatakālābhyām niyatakālebhyaḥ
Genitiveniyatakālasya niyatakālayoḥ niyatakālānām
Locativeniyatakāle niyatakālayoḥ niyatakāleṣu

Compound niyatakāla -

Adverb -niyatakālam -niyatakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria