Declension table of niyatabhojana

Deva

NeuterSingularDualPlural
Nominativeniyatabhojanam niyatabhojane niyatabhojanāni
Vocativeniyatabhojana niyatabhojane niyatabhojanāni
Accusativeniyatabhojanam niyatabhojane niyatabhojanāni
Instrumentalniyatabhojanena niyatabhojanābhyām niyatabhojanaiḥ
Dativeniyatabhojanāya niyatabhojanābhyām niyatabhojanebhyaḥ
Ablativeniyatabhojanāt niyatabhojanābhyām niyatabhojanebhyaḥ
Genitiveniyatabhojanasya niyatabhojanayoḥ niyatabhojanānām
Locativeniyatabhojane niyatabhojanayoḥ niyatabhojaneṣu

Compound niyatabhojana -

Adverb -niyatabhojanam -niyatabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria