Declension table of ?niyatānupūrvya

Deva

NeuterSingularDualPlural
Nominativeniyatānupūrvyam niyatānupūrvye niyatānupūrvyāṇi
Vocativeniyatānupūrvya niyatānupūrvye niyatānupūrvyāṇi
Accusativeniyatānupūrvyam niyatānupūrvye niyatānupūrvyāṇi
Instrumentalniyatānupūrvyeṇa niyatānupūrvyābhyām niyatānupūrvyaiḥ
Dativeniyatānupūrvyāya niyatānupūrvyābhyām niyatānupūrvyebhyaḥ
Ablativeniyatānupūrvyāt niyatānupūrvyābhyām niyatānupūrvyebhyaḥ
Genitiveniyatānupūrvyasya niyatānupūrvyayoḥ niyatānupūrvyāṇām
Locativeniyatānupūrvye niyatānupūrvyayoḥ niyatānupūrvyeṣu

Compound niyatānupūrvya -

Adverb -niyatānupūrvyam -niyatānupūrvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria