Declension table of ?niyantavya

Deva

NeuterSingularDualPlural
Nominativeniyantavyam niyantavye niyantavyāni
Vocativeniyantavya niyantavye niyantavyāni
Accusativeniyantavyam niyantavye niyantavyāni
Instrumentalniyantavyena niyantavyābhyām niyantavyaiḥ
Dativeniyantavyāya niyantavyābhyām niyantavyebhyaḥ
Ablativeniyantavyāt niyantavyābhyām niyantavyebhyaḥ
Genitiveniyantavyasya niyantavyayoḥ niyantavyānām
Locativeniyantavye niyantavyayoḥ niyantavyeṣu

Compound niyantavya -

Adverb -niyantavyam -niyantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria