Declension table of ?niyantavya

Deva

MasculineSingularDualPlural
Nominativeniyantavyaḥ niyantavyau niyantavyāḥ
Vocativeniyantavya niyantavyau niyantavyāḥ
Accusativeniyantavyam niyantavyau niyantavyān
Instrumentalniyantavyena niyantavyābhyām niyantavyaiḥ niyantavyebhiḥ
Dativeniyantavyāya niyantavyābhyām niyantavyebhyaḥ
Ablativeniyantavyāt niyantavyābhyām niyantavyebhyaḥ
Genitiveniyantavyasya niyantavyayoḥ niyantavyānām
Locativeniyantavye niyantavyayoḥ niyantavyeṣu

Compound niyantavya -

Adverb -niyantavyam -niyantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria