Declension table of ?niyamavatī

Deva

FeminineSingularDualPlural
Nominativeniyamavatī niyamavatyau niyamavatyaḥ
Vocativeniyamavati niyamavatyau niyamavatyaḥ
Accusativeniyamavatīm niyamavatyau niyamavatīḥ
Instrumentalniyamavatyā niyamavatībhyām niyamavatībhiḥ
Dativeniyamavatyai niyamavatībhyām niyamavatībhyaḥ
Ablativeniyamavatyāḥ niyamavatībhyām niyamavatībhyaḥ
Genitiveniyamavatyāḥ niyamavatyoḥ niyamavatīnām
Locativeniyamavatyām niyamavatyoḥ niyamavatīṣu

Compound niyamavati - niyamavatī -

Adverb -niyamavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria